सर्वभाषाजननी संस्कृतभाषा

गुरुवार, 6 मई 2010

दु:खस्य समाधानम् अध्यात्मम्

दु:खनिवृत्तिम् अधिकृत्य एव अध्यात्मचिन्तनम् आरब्धम् ।न केवलं स्वदु:खनिवारणम् अपितु संसारस्य सर्वेषां प्राणिनां दु:खनिवारणम् । सामान्यत: जना: प्राणिन: वा आहारे निद्रायां भये मैथुने आसक्ता: व्यस्ता: मत्ता: विक्षिप्ता: च भवन्ति, किन्तु ऋषय: स्वपरदु:खनिवारणे आसक्ता: व्यस्ता: मत्ता: निमग्ना: च भवन्ति ।

2 टिप्‍पणियां:

महामूर्खराज ने कहा…

सुंदर लेख। सत्य ही कहा है आपने। वैसे भी आत्मबोध ही वास्तविक सत्य से साक्षात्कार कराता है बाँकी सब तो मिथ्या है और आत्मबोध प्रदान करने की क्षमता केवल अध्यात्म मे ही है

SANSKRITJAGAT ने कहा…

अनुग्रहीतोस्मि आचार्य ।।


भवतां एष: प्रयास: जनानां कृते कल्‍याणप्रदं भविष्‍यति ।।


शुभकामना: