सर्वभाषाजननी संस्कृतभाषा

शुक्रवार, 29 अक्तूबर 2010

http://sanskritebooks.wordpress.com/page/4/

Sanskrit Ebooks

http://sanskritdocuments.org/

A list of scanned Sanskrit books at IIIT Hyderabad
A list of scanned Sanskrit books at IISc Bangalore

http://sanskritdocuments.org/scannedbooks

A list of scanned Sanskrit books at IIIT Hyderabad
A list of scanned Sanskrit books at IISc Bangalore

http://www.sanskrit.nic.in/allaha.htm

RASHTRIYA SANSKRIT SANSSAN   
SKRIT AT SRI AUROBINDO ASHRAMTHAN

http://sanskrit.jnu.ac.in/subanta/generate.jsp

संस्कृत शब्दरूप-निर्माण में आपका स्वागत है - at J.N.U. New Delhi

शनिवार, 25 सितंबर 2010

Namas Te

Namas Te

शनिवार, 12 जून 2010

शुक्रवार, 11 जून 2010

संस्कृतरामकथा

संस्कृतमयं रामकथापारायणम् 1जूनत: छत्तीसगढस्य दुर्गनगरे प्रथमवारम्
आयोजितम् अभवत्।
तस्य उद्घाटनम् अतिथय: दीपप्रज्वलनपूर्वकं कृतवन्त:।मंङ्गलाचरणे
विद्वांस: वैदिकमन्त्रान् छात्रा: संस्कृतगीतं च उच्चारितवन्त:।
मुख्यातिथय: विद्वांस: , डा.महेशचन्द्रशर्मा महोदय:
डा.सुरेशकुमार शर्मा महोदय: डा.राजकुमारशास्त्री विद्याकान्तत्रिवेदी
डा.सुर्यप्रकाशमिश्र:इत्यादय: आसन् । सर्वे विद्वांस:समायोजकस्य
आचार्यधनञ्जयशास्त्रिण: सत्साहसं अल्पवयस्कं
संस्कृतरामकथाप्रवाचकं आचार्य सर्वज्ञभूषणमिश्रंच सहृदयतया प्राशंसन्
प्रोत्साहयंश्च।संस्कृतसंभाषणशि

क्षणे कुशल:संस्कृतभारत्या: सतीश सारस्वत:
रामायणम् आधृत्य संस्कृतं शिक्षयन् सर्वान् मोदितवान । उद्घाटनदिनाद्
आरभ्य रामप्रेमिण: संस्कृतप्रेमिण: च शिक्षकशिक्षिका: छात्रच्छात्रा: च
सरलसंस्कृतेन उच्यमानां रामकथां शृण्वन्त: श्रोतार: नूतनतया आनन्दम्
अनुभवन्त: सन्ति ।गुरुकुलवत् दिनचर्यापालनं कुर्वन्त: शिविरार्थिन:
श्रोतार: च भृशं मोदन्ते ।वाल्मीकीयरामायणस्य अखण्डपाठ:
संस्कृतसंभाषणवर्ग: संस्कृतव्याकरणवर्ग: च प्रचलति। 8मे दिनाङ्के
संपूर्णनगरे संस्कृतरक्षान्दोलनयात्रा प्रवृत्ता।
नगरवासिन: संस्कृतमयं दृश्यं दृष्ट्वा संस्कृतं प्रति हृतनेत्रा: संजाता:
।तत्र रिक्षाचालक: संस्कृतं वदति ,हस्तशकटे शाकविक्रयणं कुर्वन्
शाकविक्रीता वदति आलुकम् कूष्माण्डम् पलाण्डु: अलाबू कर्कटी पत्रशाकम्
इत्यादि । अद्य 9मे दिनाङ्के कार्यक्रम: पूर्णतां गच्छति ।एतस्मिन्नवसरे
छ.ग.संकृतविद्यामण्डलस्य सचिव; श्रीमान् सुरेशकुमारशर्मा अवनिभूषणपुरंग:
श्रीविनोदजायसवाल: इत्यादय: अतिथय: समागच्छन्ति । प्रथमवारम् आयोजितम्
एतत् संस्कृतमयं रामकथापारायणं सर्वेषां कृते कौतूहलकरं विद्यते । आगामि
आयोजनं शीतकाले नवम्बर मासे दुर्गनगरे पुन: भवेत् इति समुपस्थिता:
विचारितवन्त: । संस्कृतभाषाया: भाषितस्वरूप विकासार्थं संस्कृतं प्रति
लोकरुचिं प्रेरयितुं कार्यक्रमोयम् निदर्शनमिति। कार्यक्रमसंबद्धानि
छायाचित्राणि संलग्नानि सन्ति ।आकाशवाण्यां त्रिवारं प्रसारितम्

शुक्रवार, 28 मई 2010

धनञ्जय शास्त्री दुर्ग ज्ञान

धनञ्जय शास्त्री दुर्ग ज्ञान  guhtam

गुरुवार, 6 मई 2010

दु:खस्य समाधानम् अध्यात्मम्

दु:खनिवृत्तिम् अधिकृत्य एव अध्यात्मचिन्तनम् आरब्धम् ।न केवलं स्वदु:खनिवारणम् अपितु संसारस्य सर्वेषां प्राणिनां दु:खनिवारणम् । सामान्यत: जना: प्राणिन: वा आहारे निद्रायां भये मैथुने आसक्ता: व्यस्ता: मत्ता: विक्षिप्ता: च भवन्ति, किन्तु ऋषय: स्वपरदु:खनिवारणे आसक्ता: व्यस्ता: मत्ता: निमग्ना: च भवन्ति ।

बुधवार, 28 अप्रैल 2010

Posted by Picasa



Posted by Picasa

शुक्रवार, 26 मार्च 2010

शनिवार, 20 मार्च 2010

सुख और आनंद मे भेद

ईश्वर, जीव, प्रकृति ये तीन अनादि तत्त्व हैं। इनमे प्रकृति सत् अर्थात सत्तात्मक अनादि तत्व है जो सृष्टि का उपादान कारण और जड़ स्वरुप है। जीव सत्  और चित् अर्थात चेतन सत्ता है जिसके इच्छा, द्वेष, प्रयत्न, सुख, दु:ख, और ज्ञानादि गुण हैं। ईश्वर सच्चिदानंद स्वरुप है। सृष्टि की उत्त्पत्ति, स्थिति, प्रलय करना और जीवों को उनके कर्मों के अनुसार यथायोग्य फ़ल देना अर्थात  न्याय करना ये दो कार्य हैं। जीव और ईश्वर दोनो चेतन स्वरुप, दोनो पवित्र स्वभाव, अविनाशी और धार्मिकता से युक्त हैं। ईश्वर से सब कार्य धर्मयुक्त एवं जीव के मिश्रित जानने चाहिए।

सुख और आनंद मे भेद

जो इन्द्रियों को अच्छा लगे, वह सुख "सुहितं खेभ्य:" कहलाता है। शाश्वत सुख को आनंद कहते हैं। यह आत्मा का विषय है। यद्यपि इन्द्रिय जन्य सुख-दु:खादि का कर्ता-भोक्ता भी आत्मा है।जिसके पास जो वस्तु नही होती वह उसकी कामना करता है। प्रकृति जड़ होने के कारण जीव को क्षणि सुखानुभुति करा सकती है। शाश्वत सुख और आनंद के लिए उसे परमे्श्वर की ओर मुड़ना ही पड़ेगा।